प्रज्ञा पुराण भाग-4

।। अथ सप्तमोऽध्यायः ।। प्रज्ञावतार प्रकरणम्-5

Read Scan Version
<<   |   <   | |   >   |   >>

ईश वन्दना

यं शैवा: समुपासते शिव इति ब्रह्मेति वेदान्तिनो,
बौद्धा बुद्ध इति प्रमाणपटव: कर्तेति नैयायिका: ।
अर्हन्नित्यथ जैनशासनरता: कर्मेति मीमांसका: सोऽयं
नो विदधातु वाच्छितफलं त्रैलोक्यनाथो हरि: ॥१॥
त्वमादिदेव: पुरुष: पुराण:, त्वमस्य विश्वस्य परं निधानम् ।
बेत्तासि वेद्यं च परं च धाम, त्वया ततं विश्वमनन्तरुप ॥२॥
भवानीशंङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ।
याभ्यां विना न पश्यन्ति सिद्धा स्वान्त: स्थमीश्वरम् ॥३॥
प्रात: स्मरामि हदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगति तुरीयम् ।
यत्स्वप्नजागरसुषुप्तमवैति नित्यं तद् ब्रह्म निष्कलमहं न च भूतसंघ: ॥४॥ 
प्रातर्नमामि तमस: परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् ।
यस्मिन्निदं जगदशेषमशेषश्मूर्तौ रज्ज्वां भुजंम इव प्रतिभासितं वै ॥५॥
नमस्ते सते ते जगत्कारणाय नमस्ते चिते सर्वलोकाश्रयाय ।
नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने शाश्वताय ॥६॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरूत: स्तुन्वन्ति दिव्यै: स्तवै
र्वेदै: सांगपदक्रमोपनिषदैर्गायन्ति यं सामगा: ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नम्: ॥७॥
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिक: कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥८॥
त्वमक्षरं परमं वेदितव्यं, त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः. शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥९॥
प्रातर्नमामि मनसा वचसा समूर्ध्ना पादारविन्दयुगलं परमस्य पुंस: ।
नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥१०॥
प्रातर्भजामि मनसो वचसामगम्यं वाचो विभान्ति निखिला यदनुग्रहेण ।
यन्नेतिनेतिवचनैर्निरामा अवोचस्तं देवदेवमजमच्युतमाहुरग्रय्म् ॥११॥
भयानां भयं भीषणं भीषणानां गति: प्राणिनां पावनं पावनानाम् ।
महोच्चै: पदानां नियन्तृत्वमेकं परेषां परं रक्षणं रक्षणानाम् ॥१२॥
नम: पुरस्तादथ पृष्ठस्तते नमोऽस्तु ते सर्वत एव सर्व ।
अनन्तवीर्यामितविक्रमस्तं सर्वं समाप्नोषि ततोऽसि सर्व: ॥१३॥
वायुर्यमोऽग्निर्वरूणं: शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेऽस्तु सहस्त्रकृत्व: पुनश्च भूयोऽपि नमो नमस्ते ॥१४॥
एको देव: सर्वभूतेषु गूढ़: सर्वंव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्ष: सर्वभूताधिवास: साक्षी चेता केवलो निर्गुणश्च ॥१५॥
त्वं वायुरग्निरवनिर्वियदम्बुमात्रा: प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च ।
सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनो वचसा निरुक्तम् ॥१६॥
अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तो: ।
तमक्रतुं पश्यन्ति वितशोको धातु: प्रसादान्महिमानमीशम् ॥१७॥
नमस्ते नमस्ते विभो ! विश्वमूर्ते ! नमस्ते नमस्ते चिदानन्दमूर्ते ! ।
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥१८॥
अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।
तुरीयं तम: पारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् ॥१९॥
सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्व योनिं निहितं च सत्ये ।
सत्यस्व सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्ना: ॥२०॥
वयं त्वां स्मरामो वयं त्वां भजामो वयं त्वां जगत् साक्षिरूपं नमाम:।
सदेकं निधानं निरालम्बमीशं भवाम्भोधिपोतं शरण्यं ब्रजाम:॥२१॥

गुरु वन्दना

गुरूर्ब्रह्मा गुरुर्विष्णु: गुरुरेव महेश्वर:। गुरुरेव परब्रह्म तस्मै श्री गुरवे नम:॥१॥
अखण्डमण्डलाकारं व्यास येन चराचरम् । तत्पदं दर्शित येन तस्मै श्री गुरवे नम:॥२॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया। चक्षरून्मीलितं येन तस्मै श्री गुरुवें नम:॥३॥
वन्दे बोधमयं नित्यं गुरूं शंकररूपिणम् । यमाश्रितो हि वक्रोऽपि चन्द्र: सर्वत्र वन्द्यते ॥४॥
अखण्डानन्दबोधाय शिष्यसन्तापहारिणे। सच्चिदानन्दरूपाय तस्मै श्री गुरवे नम: ॥५॥
ब्रह्मानन्द परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्वमस्यादिलक्ष्यम् ।
एकं नित्यं विमलमचलं सर्वसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तन्नमामि ॥६॥

युगदेव-स्तवन

अहो तां गायत्रीमखिलजगदान्द निलयामुपास्य ब्रह्मासावसृजदमलां सृष्टिमधिकाम्।
मता या वेदानामपि निखिलविश्वस्य जननी सुखान्त्यै शान्तां तां जपत मनुजा! देवजननीम्॥१॥

समस्त जगत् के आनन्द की आधारभूत जिस गायत्री की उपासना करके ब्रह्माजी ने सृष्टि रची। जिसे वेदमाता, देवमाता व विश्व माता कहा जाता है। हे मनुष्यो! अपार शांति के लिए शांत-स्वरुप उस गायत्री को भजो, उसका जप करो॥१॥

त्रयोलोका यस्ताश्चरण वरणास्तेऽपि च समे, त्रयो देवास्तिस्त्र: प्रथितविभवा देव्य इति सा। 
त्रिवेणी व्याख्याताऽक्षरगण इहाख्यातिमभजच्चतुर्विंशत्याहु ऋषित्रिदशदिव्यावतरणा:॥२॥

जिसके तीन चरणों को तीन लोक, तीन देव, तीन वैभव शाली देवी-त्रिवेणी कहते हैं। जिसके चौबीस अक्षर अवतारों, देवताओं, ऋषियों के रुप में प्रख्यात हुए॥२॥

सुदैव्या: संस्कृत्या इहनिगदिता मूलमखिलं, बुधा: प्राहु: यांचा मृतममरवृक्षं परमणिम्।
शिखासूत्रे यास्या दधुरमृतचिह्नं जपत तां, युगप्रज्ञोन्मेषप्रबलकरुणां सिद्धिजननीम्॥३॥

जो देव संस्कृति की मूल है। जिसे पारस, कल्पवृक्ष और अमृत कहा जाता है, जिसे शिखा-सूत्र के रु में धारण किया जाता है। जो अमृत तत्वदायी चिह्न है-ऐसी युग परिवर्तन का उन्मेष करने में अत्यन्त करुणामयी सिद्धि-दात्री गायत्री को जपो॥३॥

अहो आद्यां शक्तिं कलियुगकलाविस्मृततनुमुपेक्षाक्षीणां ताममृतनिधिकां बुद्धिविभवाम्।
महाप्रज्ञो ह्योनां पुनरुदधरद् देवसदृश ऋतां प्रज्ञां तुभ्यं युगपुरुष! न: सन्तु नतय:॥४॥

उस आद्यशक्ति को काल-प्रवंचना से विस्मृत रुप वाली, उपेक्षित हुई ऋतम्भरा-प्रज्ञा का जिसने पुनरुद्धार किया, उस महाप्राज्ञ युग पुरुष को देव संस्कृति का, उसके कोटि-कोटि अनुचरों को कोटि-कोटि नमन वन्दन॥४॥

सदा भास्वान् भूत्वा तपति गगने यज्ञ इह यो, भृशं पर्जन्योऽयं यमुनसततं रसम्।
य ओत: प्रोपश्च प्रबलतमतत्प्राणमरुमता तदेतद् देवत्वं श्वसिति कृपया यस्य हि चिते:॥५॥

जो यज्ञ सूर्य के रुप में तपता है। जिसके प्रताप से पर्जन्य बरसते है। जो प्राण-ऊर्जा से ओत-प्रोत है। जिसकी चेतना से देवत्व जीवित है॥५॥

यदङेक देवानां गण उद्यमासाद्य लुठति, भृशं पोषं  प्राप्य प्रखरतरतां यानि सततम् ।। 
निधिर्ऋद्धे: सिद्धेरपि च कथिता यत्र वपुषि, तदोजस्तेजस्त्वे वसत इह वर्चोऽभिलषति ।। ६ ।।

देवगण जिससे, जिसकी गोद में जन्मते, पलते, प्रखर होते और समर्पण करते हैं ।। जो ऋद्धि- सिद्धियों का भण्डार है ।। जिसमें ओजस् तेजस् और वर्चस् के सभी तत्व विद्यमान हैं ।। ।। ६ ।। ।। 

तिरस्कारं यातो विकृतिमभजद् य: कलिबलादुपेक्षां संप्राप्तोऽप्यहह निखिलारोग्यसदनमू ।। अहो विष्णुं यागं पुनरुदधरद् यो बुधवर!
प्रणामास्तुभ्यं हे युगपुरुष! न: कोटिश इमे ।।७ ।।

ऐसे कलि- विडम्बना से उपेक्षित, तिरस्कृत, विकृत हुए, आरोग्य के उत्पत्ति स्थल विष्णु रूप यज्ञ का जिसने पुनरुद्धार किया, उस महाप्राज्ञ युग पुरुष को, देव संस्कृति का, उसके अनुचरों का कोटि -कोटि नमन- वन्दन ।। ।। ७ ।। ।। 

वंदना परिशिष्ट-२६७ 

अहो विश्वस्तानामिव हि हृदयं यस्य सरसं, तदास्ते भक्तानामिव, गहनमाचिन्तनमपि ।। 
सदा ब्रह्मज्ञानामिव च चरितं तदृषिसम, प्रमाणास्तुभ्यं हे युग- पुरुष ।। न कोटिश इमे ।। ।। ८ ।। ।। 

जिसका हृदय विश्वासी भक्त जैसा- सरस, जिसका गहन चिन्तन ब्रह्मवेत्ताओं जैसा, जिसका चरित्र ऋषियों जैसा, जो महाप्राज्ञ है, ऐसे युग- पुरुष को हम करोड़ों भक्तों का प्रणाम ।। ।। ८ ।। ।। 

उपास्ते य ईशं ह्यविरतमहो जीवनविधौ सदासक्ते लोकाधिक सुखसमाराधनविधौ ।। 
सदादर्शादर्शो भुवि विदित सत्सौख्य विभव:, प्रणामास्तुभ्यं हे -युग पुरुष! न: कोटिश इमे ।।९।। 

जो ईश्वर सर उपासना- जीवन साधना और लोक को सुखी करने की आराधना में संलग्र- आदर्शों के लिए समर्पित स्वयं आदर्श (दर्पण) के समान है, उस महाप्राज्ञ युग- पुरुष का- देव संस्कृति और उसके अनुचरों द्वारा कोटि- कोटि नमन- वन्दन ।। ।। ९ ।। ।। 

य उन्सेहे पातोमुखमनुजसत्संस्कृतिमहो, निरोद्धं नाशस्य प्रबलतमगर्तादनलस: ।। 
दधीचेर्व्यासस्य परशुधर श्रृङ्गिप्रथितयोर्दधौरूपं यस्त्वां युगनर ! नता कोटिश इमे ।। ।। १० ।। ।। 

जिसने पतनोन्मुख मानवी- संस्कृति को महाविनाश के गर्त से बचाने का आलस्य त्यागकर एकाकी साहस किया ।। जिसने दधीचि, व्यास, परशुराम, श्रृंगी, पिप्पलाद की कोटि -कोटि हम अनुचरों का प्रणाम ।। ।। १० ।। ।। 


सुरर्षिं यो वाजि श्रवसमपि कार्यादनुगत, 
ऋषि विश्वामित्रं मुनिवर वशिष्ठं सगरजम्। 
ज्वलन् दीपान् स्त्रेहोदभरितहृदयो ज्वालयदसौ, 
महावर्च:! सन्तु युगपुरुष !तुभ्यं प्रणतय:  ।। ११।। 

जिसने नारद, वाजिश्रवा, ऋषि -विश्वामित्र, मुनिवर वशिष्ठ व सगरवंशज भगीरथ की भूमिका एकाकी निभाई ।। जिसने स्वयं ज्वलन्त होकर -स्नेहयुक्त होकर- अगणित दीप जलाये -उस साहस के धनी, ब्रह्मवर्चस् से ओत -प्रोत महाप्राज्ञ युगपुरुष को देव संस्कृति का -उसके कोटि -कोटि अनुचरों का कोटि -कोटि नमन -वन्दन ।। ।। ११ ।। ।। 

<<   |   <   | |   >   |   >>

Write Your Comments Here:







Warning: fopen(var/log/access.log): failed to open stream: Permission denied in /opt/yajan-php/lib/11.0/php/io/file.php on line 113

Warning: fwrite() expects parameter 1 to be resource, boolean given in /opt/yajan-php/lib/11.0/php/io/file.php on line 115

Warning: fclose() expects parameter 1 to be resource, boolean given in /opt/yajan-php/lib/11.0/php/io/file.php on line 118